Suttantapiņake
Aīguttaranikāyo
2. Dukanipāto
Paņhamo paõõāsako
Namo tassa bhagavato arahato sammāsambuddhassa
3. Bālavaggo
2. 1. 3. 1.
(Sāvatthinidānaü:)
21. Dveme bhikkhave bālā. Katame dve ? Yo ca accayaü accayato na passati, yo ca accayaü desentassa yathādhammaü na patigaõhāti.(1) Ime kho bhikkhave dve bālāti.

Dveme bhikkhave paõķitā. Katame dve ? Yo ca accayaü accayato passati, yo ca accayaü desentassa yathādhammaü patigaõhāti.(2) Ime kho bhikkhave dve paõķitāti.

2. 1. 3. 2.
22. Dveme bhikkhave tathāgataü abbhācikkhanti. Katame dve ? Duņņho vā dosantaro, saddho vā duggahitena. Ime kho bhikkhave dve tathāgataü abbhācikkhantãti.
[BJT Page 118]

2. 1. 3. 3.
23. Dveme bhikkhave tathāgataü abbhācikkhanti. Katame dve ? Yo ca abhāsitaü alapitaü tathāgatena bhāsitaü lapitaü tathāgatenāti dãpeti, yo ca bhāsitaü lapitaü tathāgatena abhāsitaü alapitaü tathāgatenāti dãpeti. Ime kho bhikkhave dve tathāgataü abbhācikkhantãti.

Dveme bhikkhave tathāgataü nābbhācikkhanti. Katame dve ? [PTS Page 060] yo ca abhāsitaü alapitaü tathāgatena abhāsitaü alapitaü tathāgatenāti dãpeti, yo ca bhāsitaü lapitaü tathāgatena bhāsitaü lapitaü tathāgatenāti dãpeti. Ime kho bhikkhave dve tathāgataü nābbhācikkhantãti.

2. 1. 3. 4.
24. Dveme bhikkhave tathāgataü abbhācikkhanti. Katame dve ? Yo ca neyyatthaü suttantaü nãtattho suttantoti dãpeti, yo ca nãtatthaü suttantaü neyyattho suttantoti. Dãpeti. Ime kho bhikkhave dve tathāgataü abbhācikkhantãti.

2. 1. 3. 5.
Dveme bhikkhave tathāgataü nābbhācikkhanti. Katame dve ? Yo ca neyyatthaü suttantaü neyyattho suttantoti dãpeti, yo ca nãtatthaü suttantaü nãtattho suttantoti dãpeti. Ime kho bhikkhave dve tathāgataü nābbhācikkhantãti.

2. 1. 3. 6.
26. Paņicchannakammantassa bhikkhave dvinnaü gatãnaü a¤¤atarā gati pāņikaīkhā: nirayo vā tiracchānayoni vāti.

Appaņicchannakammantassa bhikkhave dvinnaü gatãnaü a¤¤atarā gati pāņikaīkhā: devā vā manussā vāti.

2. 1. 3. 7.
27. Micchādiņņhikassa bhikkhave dvinnaü gatãnaü a¤¤atarā gati pāņikaīkhā: nirayo vā tiracchānayoni vāti.
[BJT Page 120]

2. 1. 3. 8.
28. Sammādiņņhikassa bhikkhave dvinnaü gatãnaü a¤¤atarā gati pāņikaīkhā. Devā vā manussā vāti.

2. 1. 3. 9.
29. Dussãlassa bhikkhave dve paņiggāhā: nirayo vā tiracchānayoni vāti.(3)

Sãlavato bhikkhave dve paņiggāhā: devā vā manussā vāti.

2. 1. 3. 10.
30. Dvāhaü bhikkhave atthavase sampassamāno ara¤¤e vanapatthāni(4) pantāni senāsanāni paņisevāmi. Katame dve? Attano ca diņņhadhamma sukhavihāraü sampassamāno, [PTS Page 061] pacchima¤ca janataü anukampamāno. Ime kho ahaü bhikkhave dve atthavase sampassamāno ara¤¤e vanapatthāni pantāni senāsanāni paņisevāmãti.

2. 1. 3. 11.
31. Dveme bhikkhave dhammā vijjābhāgiyā. Katame dve ? Samatho ca vipassanā ca. Samatho bhikkhave bhāvito kamatthamanubhoti ? Cittaü bhāvãyati. Cittaü bhāvitaü kamatthamanubhoti?(5) Yo rāgo, so pahãyati. Vipassanā bhikkhave bhāvito kamatthamanubhoti? Pa¤¤ā bhāvãyati. Pa¤¤ā bhāvitā kamatthamanubhoti? Yā avijjā, sā pahãyati, rāgupakkiliņņhaü vā bhikkhave cittaü na vimuccati. Avijjupakkiliņņhā vā pa¤¤ā na bhāvãyati. Iti kho bhikkhave rāgavirāgā cetovimutti, avijjāvirāgā pa¤¤āvimuttãti.

Bālavaggo tatiyo

1.
[BJTS] = patigaõhāti + 1. Nappaņiggaõhāti-machasaü
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

2.
[BJTS] = patigaõhāti + 2. Paņiggaõhāti-machasaü. Paņigaõhāti-sã1
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

3.
[BJTS] = vāti + 1.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

4.
[BJTS] = vanapatthāni + 1. Ara¤¤avanapatthāni-machasaü
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

5.
[BJTS] = kamatthamanubhoti? + 2. Kimatthamanubhoti-syā. Katamatthamanubhoti-katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =