9. Opammasaṃyuttaṃ

1. Kūṭasuttaṃ

223. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘seyyathāpi, bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭasamosaraṇā kūṭasamugghātā sabbā tā samugghātaṃ gacchanti; evameva kho, bhikkhave, ye keci akusalā dhammā sabbe te avijjāmūlakā avijjāsamosaraṇā avijjāsamugghātā, sabbe te samugghātaṃ gacchanti. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘appamattā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Paṭhamaṃ.

2. Nakhasikhasuttaṃ

224. Sāvatthiyaṃ viharati. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi – ‘‘taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yo vāyaṃ yo cāyaṃ (bahūsu) mayā paritto nakhasikhāyaṃ paṃsu āropito ayaṃ vā yā cāyaṃ (syā. ka.) mahāpathavī’’ti? ‘‘Etadeva, bhante, bahutaraṃ yadidaṃ mahāpathavī. Appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito’’ti. ‘‘Evameva kho, bhikkhave, appakā te sattā ye manussesu paccājāyanti; atha kho eteyeva bahutarā sattā ye aññatra manussehi paccājāyanti. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘appamattā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Dutiyaṃ.

3. Kulasuttaṃ

225. Sāvatthiyaṃ viharati…pe… ‘‘seyyathāpi , bhikkhave, yāni kānici kulāni bahutthikāni appapurisāni tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi ; evameva kho, bhikkhave, yassa kassaci bhikkhuno mettācetovimutti abhāvitā abahulīkatā so suppadhaṃsiyo hoti amanussehi. Seyyathāpi, bhikkhave, yāni kānici kulāni appitthikāni bahupurisāni tāni duppadhaṃsiyāni honti corehi kumbhatthenakehi, evameva kho, bhikkhave, yassa kassaci bhikkhuno mettācetovimutti bhāvitā bahulīkatā so duppadhaṃsiyo hoti amanussehi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Tatiyaṃ.

4. Okkhāsuttaṃ

226. Sāvatthiyaṃ viharati…pe… ‘‘yo, bhikkhave, pubbaṇhasamayaṃ okkhāsataṃ dānaṃ dadeyya, yo majjhanhikasamayaṃ okkhāsataṃ dānaṃ dadeyya, yo sāyanhasamayaṃ okkhāsataṃ dānaṃ dadeyya, yo vā pubbaṇhasamayaṃ antamaso gadduhanamattampi mettacittaṃ bhāveyya, yo vā majjhanhikasamayaṃ antamaso gadduhanamattampi mettacittaṃ bhāveyya, yo vā sāyanhasamayaṃ antamaso gadduhanamattampi mettacittaṃ bhāveyya, idaṃ tato mahapphalataraṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Catutthaṃ.

5. Sattisuttaṃ

227. Sāvatthiyaṃ viharati…pe… ‘‘seyyathāpi, bhikkhave, satti tiṇhaphalā. Atha puriso āgaccheyya – ‘ahaṃ imaṃ sattiṃ tiṇhaphalaṃ pāṇinā vā muṭṭhinā vā paṭileṇissāmi paṭikoṭṭissāmi paṭivaṭṭessāmī’ti. Taṃ kiṃ maññatha, bhikkhave, bhabbo nu kho so puriso amuṃ sattiṃ tiṇhaphalaṃ pāṇinā vā muṭṭhinā vā paṭileṇetuṃ paṭikoṭṭetuṃ paṭivaṭṭetu’’nti? ‘‘No hetaṃ , bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Asu hi, bhante, satti tiṇhaphalā na sukarā pāṇinā vā muṭṭhinā vā paṭileṇetuṃ paṭikoṭṭetuṃ paṭivaṭṭetuṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’’ti.

‘‘Evameva kho, bhikkhave, yassa kassaci bhikkhuno mettācetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tassa ce amanusso cittaṃ khipitabbaṃ maññeyya; atha kho sveva amanusso kilamathassa vighātassa bhāgī assa. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Pañcamaṃ.

6. Dhanuggahasuttaṃ

228. Sāvatthiyaṃ viharati…pe… ‘‘seyyathāpi, bhikkhave, cattāro daḷhadhammā dhanuggahā susikkhitā katahatthā katūpāsanā catuddisā ṭhitā assu. Atha puriso āgaccheyya – ‘ahaṃ imesaṃ catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ susikkhitānaṃ katahatthānaṃ katūpāsanānaṃ catuddisā kaṇḍe khitte appatiṭṭhite pathaviyaṃ gahetvā āharissāmī’ti. Taṃ kiṃ maññatha, bhikkhave, ‘javano puriso paramena javena samannāgato’ti alaṃ vacanāyā’’ti?

‘‘Ekassa cepi, bhante, daḷhadhammassa dhanuggahassa susikkhitassa katahatthassa katūpāsanassa kaṇḍaṃ khittaṃ appatiṭṭhitaṃ pathaviyaṃ gahetvā āhareyya – ‘javano puriso paramena javena samannāgato’ti alaṃ vacanāya, ko pana vādo catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ susikkhitānaṃ katahatthānaṃ katūpāsanāna’’nti?

‘‘Yathā ca, bhikkhave, tassa purisassa javo, yathā ca candimasūriyānaṃ javo, tato sīghataro. Yathā ca, bhikkhave, tassa purisassa javo yathā ca candimasūriyānaṃ javo yathā ca yā devatā candimasūriyānaṃ purato dhāvanti tāsaṃ devatānaṃ javo, ( ) (tato sīghataro. yathā ca bhikkhave tassa purisassa javo, yathā ca candimasuriyānaṃ javo, yathā ca yā devatā candimasuriyānaṃ purato dhāvanti, tāsaṃ devatānaṃ javo,) (sī. syā. kaṃ.) tato sīghataraṃ āyusaṅkhārā khiyanti. Tasmātiha , bhikkhave, evaṃ sikkhitabbaṃ – ‘appamattā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Chaṭṭhaṃ.

7. Āṇisuttaṃ

229. Sāvatthiyaṃ viharati…pe… ‘‘bhūtapubbaṃ, bhikkhave, dasārahānaṃ ānako āṇako (sī.) nāma mudiṅgo ahosi. Tassa dasārahā ānake ghaṭite aññaṃ āṇiṃ odahiṃsu. Ahu kho so, bhikkhave, samayo yaṃ ānakassa mudiṅgassa porāṇaṃ pokkharaphalakaṃ antaradhāyi. Āṇisaṅghāṭova avasissi. Evameva kho, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ, ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatappaṭisaṃyuttā, tesu bhaññamānesu na sussūsissanti na sotaṃ odahissanti na aññā cittaṃ upaṭṭhāpessanti na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti’’.

‘‘Ye pana te suttantā kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṃ odahissanti, aññā cittaṃ upaṭṭhāpessanti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Evametesaṃ, bhikkhave, suttantānaṃ tathāgatabhāsitānaṃ gambhīrānaṃ gambhīratthānaṃ lokuttarānaṃ suññatappaṭisaṃyuttānaṃ antaradhānaṃ bhavissati. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatappaṭisaṃyuttā, tesu bhaññamānesu sussūsissāma, sotaṃ odahissāma , aññā cittaṃ upaṭṭhāpessāma, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Sattamaṃ.

8. Kaliṅgarasuttaṃ

230. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tatra kho bhagavā bhikkhū āmantesi ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Kaliṅgarūpadhānā , bhikkhave, etarahi licchavī viharanti appamattā ātāpino upāsanasmiṃ. Tesaṃ rājā māgadho ajātasattu vedehiputto na labhati otāraṃ na labhati ārammaṇaṃ. Bhavissanti, bhikkhave , anāgatamaddhānaṃ licchavī sukhumālā sukumālā (sī.), sukhumā (ka.) mudutalunahatthapādā mudutalāhatthapādā (syā. kaṃ.) te mudukāsu seyyāsu tūlabimbohanāsu tūlabimbohanāsu (syā. kaṃ. pī.), tūlabimbohanādīsu (sī.), tūlabibbohanādīsu (ka.) yāvasūriyuggamanā seyyaṃ kappissanti. Tesaṃ rājā māgadho ajātasattu vedehiputto lacchati otāraṃ lacchati ārammaṇaṃ.

‘‘Kaliṅgarūpadhānā, bhikkhave, etarahi bhikkhū viharanti appamattā ātāpino padhānasmiṃ. Tesaṃ māro pāpimā na labhati otāraṃ na labhati ārammaṇaṃ. Bhavissanti, bhikkhave, anāgatamaddhānaṃ bhikkhū sukhumā mudutalunahatthapādā. Te mudukāsu seyyāsu tūlabimbohanāsu yāvasūriyuggamanā seyyaṃ kappissanti. Tesaṃ māro pāpimā lacchati otāraṃ lacchati ārammaṇaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘kaliṅgarūpadhānā viharissāma appamattā ātāpino padhānasmi’nti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Aṭṭhamaṃ.

9. Nāgasuttaṃ

231. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro navo bhikkhu ativelaṃ kulāni upasaṅkamati. Tamenaṃ bhikkhū evamāhaṃsu – ‘‘māyasmā ativelaṃ kulāni upasaṅkamī’’ti. So bhikkhu bhikkhūhi vuccamāno evamāha – ‘‘ime hi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti, kimaṅgaṃ kimaṅga (sī.) panāha’’nti?

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha, bhante, aññataro navo bhikkhu ativelaṃ kulāni upasaṅkamati. Tamenaṃ bhikkhū evamāhaṃsu – ‘māyasmā ativelaṃ kulāni upasaṅkamī’ti. So bhikkhu bhikkhūhi vuccamāno evamāha – ‘ime hi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti, kimaṅgaṃ panāha’’’nti.

‘‘Bhūtapubbaṃ , bhikkhave, araññāyatane mahāsarasī. Taṃ nāgā upanissāya viharanti. Te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbuhetvā abbhūhetvā (ka.), abbāhitvā (mahāva. 278) suvikkhālitaṃ vikkhāletvā akaddamaṃ saṅkhāditvā saṅkharitvā (pī. ka.) ajjhoharanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca, na ca tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Tesaṃyeva kho pana, bhikkhave, mahānāgānaṃ anusikkhamānā taruṇā bhiṅkacchāpā taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbuhetvā na suvikkhālitaṃ vikkhāletvā sakaddamaṃ asaṅkhāditvā ajjhoharanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya. Tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ.

‘‘Evameva kho, bhikkhave, idha therā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti. Te tattha dhammaṃ bhāsanti. Tesaṃ gihī pasannākāraṃ karonti. Te taṃ lābhaṃ agadhitā amucchitā anajjhopannā anajjhāpannā (sabbattha) ma. ni. 1 pāsarāsisuttavaṇṇanā oloketabbā ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca, na ca tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Tesaṃyeva kho pana, bhikkhave, therānaṃ bhikkhūnaṃ anusikkhamānā navā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti. Te tattha dhammaṃ bhāsanti. Tesaṃ gihī pasannākāraṃ karonti. Te taṃ lābhaṃ gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya, te tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘agadhitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā taṃ lābhaṃ paribhuñjissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti . Navamaṃ.

10. Biḷārasuttaṃ

232. Sāvatthiyaṃ viharati. Tena kho pana samayena aññataro bhikkhu ativelaṃ kulesu cārittaṃ āpajjati. Tamenaṃ bhikkhū evamāhaṃsu – ‘‘māyasmā ativelaṃ kulesu cārittaṃ āpajjī’’ti. So bhikkhu bhikkhūhi vuccamāno na viramati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha, bhante, aññataro bhikkhu ativelaṃ kulesu cārittaṃ āpajjati. Tamenaṃ bhikkhū evamāhaṃsu – ‘māyasmā ativelaṃ kulesu cārittaṃ āpajjī’ti. So bhikkhu bhikkhūhi vuccamāno na viramatī’’ti.

‘‘Bhūtapubbaṃ, bhikkhave, biḷāro sandhisamalasaṅkaṭīre ṭhito ahosi mudumūsiṃ maggayamāno – ‘yadāyaṃ mudumūsi gocarāya pakkamissati, tattheva naṃ gahetvā khādissāmī’ti. Atha kho so, bhikkhave, mudumūsi gocarāya pakkāmi. Tamenaṃ biḷāro gahetvā sahasā saṅkhāditvā saṅkharitvā (pī. ka.), maṃsaṃ khāditvā (syā. kaṃ.), asaṃkhāditvā (katthaci) ajjhohari. Tassa so mudumūsi antampi khādi, antaguṇampi khādi. So tatonidānaṃ maraṇampi nigacchi maraṇamattampi dukkhaṃ.

‘‘Evameva kho, bhikkhave, idhekacco bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena, anupaṭṭhitāya satiyā, asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena maraṇaṃ vā nigacchati maraṇamattaṃ vā dukkhaṃ. Maraṇañhetaṃ, bhikkhave, ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati. Maraṇamattañhetaṃ, bhikkhave, dukkhaṃ yadidaṃ aññataraṃ saṃkiliṭṭhaṃ āpattiṃ āpajjati. Yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena, upaṭṭhitāya satiyā, saṃvutehi indriyehi gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Dasamaṃ.

11. Siṅgālasuttaṃ

233. Sāvatthiyaṃ viharati…pe… ‘‘assuttha no tumhe, bhikkhave, rattiyā paccūsasamayaṃ jarasiṅgālassa vassamānassā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Eso kho, bhikkhave, jarasiṅgālo ukkaṇḍakena nāma rogajātena phuṭṭho. So yena yena icchati tena tena gacchati; yattha yattha icchati tattha tattha tiṭṭhati; yattha yattha icchati tattha tattha nisīdati; yattha yattha icchati tattha tattha nipajjati; sītakopi naṃ vāto upavāyati. Sādhu khvassa, bhikkhave, yaṃ idhekacco sakyaputtiyapaṭiñño evarūpampi attabhāvapaṭilābhaṃ paṭisaṃvediyetha. Tasmātiha, bhikkhave , evaṃ sikkhitabbaṃ – ‘appamattā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Ekādasamaṃ.

12. Dutiyasiṅgālasuttaṃ

234. Sāvatthiyaṃ viharati…pe… ‘‘assuttha no tumhe, bhikkhave, rattiyā paccūsasamayaṃ jarasiṅgālassa vassamānassā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Siyā kho, bhikkhave, tasmiṃ jarasiṅgāle yā kāci kataññutā kataveditā, na tveva idhekacce sakyaputtiyapaṭiññe siyā yā kāci kataññutā kataveditā. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘kataññuno bhavissāma katavedino; na ca no na ca noti idaṃ sī. pī. potthakesu natthi amhesu appakampi kataṃ nassissatī’ti mā nassissatīti (sī. pī.), vinassissatīti (syā. kaṃ.). Evañhi vo, bhikkhave, sikkhitabba’’nti. Dvādasamaṃ.

Opammasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Kūṭaṃ nakhasikhaṃ kulaṃ, okkhā satti dhanuggaho;

Āṇi kaliṅgaro nāgo, biḷāro dve siṅgālakāti.