[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 171] [\q 171/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 306] [\x 306/]

Suttantapiņake
Saüyuttanikāyo
Pa¤camo bhāgo
Mahāvaggo
3. Satipaņņhānasaüyuttaü
3. Sãlaņņhitavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. 3. 1

Sãlasuttaü

1199. Ekaü samayaü āyasmā ca ānando āyasmā ca bhaddo pāņaliputte viharati kukkuņārāme. Atha kho āyasmā bhaddo sāyanhasamayaü paņisallānā vuņņhito yenāyasmā ānando tenupasaīkami. Upasaīkamitvā āyasmatā ānandena saddhiü sammodi sammodaõãyaü kathaü sārāõãyaü vãtisāretvā ekamantaü nisãdi. Ekamantaü nisinno kho āyasmā bhaddo.

âyasmantaü ānandaü etadavoca: "yānimāni āvuso ānanda, kusalāni sãlāni vuttāni bhagavatā, imāni kusalāni sãlāni kimatthiyāni vuttāni bhagavatā"ti. Sādhu sādhu āvuso bhadda, bhaddako kho te āvuso bhadda, ummaggo, 1 bhaddakaü paņibhānaü, kalyāõã paripucchā, "evaü hi tvaü āvuso bhadda, pucchasi: yānimāni āvuso ānanda kusalāni sãlāni vuttāni bhagavatā imāni kusalāni sãlāni kimatthiyāni vuttāni bhagavatā"ti. Evamāvusoti.

Yānimāni, āvuso bhadda, kusalāni vuttāni bhagavatā, imāni kusalāni sãlāni yāvadeva catunnaü satipaņņhānānaü bhāvanāya vuttāni bhagavatā. Katamesaü catunnaü: idhāvuso bhikkhu kāye kāyānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Vedanāsu vedanānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Citte cittānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Dhammesu dhammānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. [PTS Page 172] [\q 172/] yānimāni āvuso bhadda, kusalāni sãlāni vuttāni bhagavatā, imāni kusalāni sãlāni yāvadeva imesaü catunnaü satipaņņhānānaü bhāvanāya vuttāni bhagavatāti.

3. 3. 2

ōhitisuttaü

1200. Kukkuņārāme:

Ko nu kho āvuso ānanda, hetu ko paccayo yena tathāgate parinibbute saddhammo na ciraņņhitiko hoti. Kopanāvuso ānanda, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraņņhitiko hotãti? Sādhu sādhu āvuso bhadda, bhaddako

--------------------------

1. Ummaīgo - machasaü.

[BJT Page 308] [\x 308/]

Kho te āvuso bhadda, ummaggo, bhaddakaü paņibhānaü, kalyāõãparipucchā, evaü hi tvaü āvuso bhadda, pucchasi: "ko nu kho āvuso ānanda hetu, ko paccayo yena tathāgate parinibbute saddhammo na ciraņņhitiko hoti, ko panāvuso ānanda, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraņņhitiko hotã"ti. Evamāvusoti.

Catunnaü kho āvuso, satipaņņhānānaü abhāvitattā abahulãkatattā tathāgate parinibbute saddhammo na ciraņņhitiko hoti. Catukka¤ca āvuso satipaņņhānānaü bhāvitattā bahulãkatattā tathāgate parinibbute saddhammo ciraņņhitiko hoti. Katamesaü catunnaü: idhāvuso bhikkhu kāye kāyānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Vedanāsu vedanānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Citte cittānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Dhammesu dhammānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Imesaü kho āvuso catunnaü satipaņņhānānaü abhāvitattā abahulãkatattā tathāgate parinibbute saddhammo na ciraņņhitiko hoti. Imesa¤ca kho āvuso catunnaü satipaņņhānānaü bhāvitattā bahulãkatattā tathāgate parinibbute saddhammo ciraņņhitiko hotãti.

3. 3. 3

Parihānasuttaü

[PTS Page 173] [\q 173/]

1201.Kukkuņārāme:

Ko nu kho āvuso ānanda, hetu ko paccayo yena saddhammaparihānaü hoti, ko panāvuso1 ānanda, hetu ko paccayo yena saddhammaaparihānaü hotãti? Sādhu sādhu āvuso bhadda, bhaddako kho te āvuso bhadda, ummaggo, bhaddakaü paņibhānaü, kalyāõã paripucchā evaü hi tvaü āvuso bhadda, pucchasi: "ko nu kho āvuso ānanda, hetu ko paccayo yena saddhammaparihānaü hoti, ko panāvuso ānanda, hetu ko paccayo yena saddhammaaparihānaü hotãti. Evamāvusoti.

Catunnaü kho āvuso, satipaņņhānānaü abhāvitattā abahulãkatattā saddhammaparihānaü hoti, catunna¤ca kho āvuso satipaņņhānānaü bhāvitattā bahulãkatattā saddhammaaparihānaü hoti. Katamesaü catunnaü: idhāvuso bhikkhu kāye kāyānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Vedanāsu vedanānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Citte cittānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Dhammesu dhammānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Imesaü kho āvuso, catunnaü satipaņņhānānaü abhāvitattā abahulãkatattā saddhammaparihānaü hoti. Imesa¤ca kho āvuso, catunnaü satipaņņhānānaü bhāvitattā bahulãkatattā saddhammaaparihānaü hotãti.

--------------------------

1. Ko nu kho āvuso - machasaü, syā.

[BJT Page 310] [\x 310/]

3. 3. 4

Suddhakasuttaü

1202. Sāvatthiyaü:

Cattāro me bhikkhave, satipaņņhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. [PTS Page 174] [\q 174/] vedanāsu vedanānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Citte cittānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Dhammesu dhammānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Ime kho bhikkhave, cattāro satipaņņhānāti.

3. 3. 5

Brāhmaõasuttaü

1203. Sāvatthiyaü:

Atha kho a¤¤ataro brāhmaõo yena bhagavā tenupasaīkami. Upasaīkamitvā bhagavatā saddhiü sammodi. Sammodanãyaü kathaü sārāõãyaü vãtisāretvā ekamantaü nisãdi. Ekamantaü nisinno kho so brāhmaõo bhagavantaü etadavoca: "ko nu kho bho gotama hetu ko paccayo yena tathāgate parinibbute saddhammo na ciraņņhitiko hoti, ko pana bho gotama, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraņņhitiko hotã"ti.

Catunnaü kho brāhmaõa satipaņņhānānaü abhāvitattā abahulãkatattā tathāgate parinibbute saddhammo na ciraņņhitiko hoti. Catunna¤ca kho brāhmaõā, satipaņņhānānaü bhāvitattā bahulãkatattā tathāgate parinibbute saddhammo ciraņņhitiko hoti. Katamesaü catunnaü: "idha brāhmaõa, bhikkhu kāye kāyānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Vedanāsu vedanānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Citte cittānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Dhammesu dhammānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Imesaü kho brāhmaõa, catunnaü satipaņņhānānaü abhāvitattā abahulãkatattā tathāgate parinibbute saddhammo na ciraņņhitiko hoti. Imesa¤ca kho brāhmaõa catunnaü satipaņņhānānaü hāvitattā bahulikatattā tathāgate parinibbute saddhammo ciraņņhitiko hotã"ti. Evaü vutte so brāhmaõo bhagavantaü etadavoca: abhikkantaü bho gotama, abhikkantaü bho gotama, seyyathāpi bho gotama nikkujjitaü vā ukkujjeyya, paņicchannaü vā vivareyya, måëhassa vā maggaü ācikkheyya' andhakāre vā telapajjotaü dhāreyya, 'cakkhumanto råpāni dakkhintã' ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaü bhavantaü gotamaü saraõaü gacchāmi dhamma¤ca bhikkhusaīgha¤ca. Upāsakaü maü bhavaü gotamo dhāretu ajjatagge pāõupetaü saraõaü gata"nti.

[BJT Page 312] [\x 312/]

3. 3. 6

Padesasuttaü

1204. Ekaü samayaü āyasmā ca sāriputto āyasmā ca mahā moggallāno āyasmā ca anuruddho sākete viharanti, kaõņakãvane1. Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyanhasamayaü paņisallānā vuņņhitā yenāyasmā anuruddho tenupasaīkamiüsu. Upasaīkamitvā āyasmatā anuruddhena saddhiü sammodiüsu. Sammodanãyaü [PTS Page 175] [\q 175/] kathaü sārāõãyaü vãtisāretvā ekamantaü nisãdiüsu. Ekamantaü nisinno kho āyasmā sāriputto āyasmantaü anuruddhaü etadavoca: "sekho sekhoti2 āvuso anuruddha, vuccati, kittāvatā nu āvuso sekho hotã"ti.

Catunnaü kho āvuso satipaņņhānānaü padesaü bhāvitattā sekho hoti. Katamesaü catunnaü: idhāvuso bhikkhu kāye kāyānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Vedanāsu vedanānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Citte cittānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Dhammesu dhammānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Imesaü kho āvuso catunnaü satipaņņhānānaü padesaü bhāvitattā sekho hotãti.

3. 3. 7

Samattasuttaü

1205. Kaõņakãvane:

Asekho asekhoti āvuso anuruddha vuccati, kittāvatā nu kho āvuso, asekho hotãti: catunnaü kho āvuso, satipaņņhānānaü samattaü bhāvitattā asekho hoti. Katamesaü catunnaü: idhāvuso, bhikkhu kāye kāyānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü.

Vedanāsu vedanānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Citte cittānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Dhammesu dhammānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Imesaü kho āvuso, catunnaü satipaņņhānānaü samattaü bhāvitattā asekho hotãti.

--------------------------

1. Kaõķakãvane - machasaü.
2. Sekkho sekkhoti - syā.

[BJT Page 314] [\x 314/]

3. 3. 8

Lokasuttaü

1206. Kaõņakãvane:

Katamesaü āyasmā anuruddho1 dhammānaü bhāvitattā bahulãkatattā mahābhi¤¤ataü pattoti? [PTS Page 176] [\q 176/] "catunnaü kho āvuso, satipaņņhānānaü bhāvitattā bahulãkatattā mahābhi¤¤ataü patto. Katamesaü catunnaü: idhāhaü āvuso,

Kāye kāyānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Vedanāsu vedanānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Citte cittānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Dhammesu dhammānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Imesaü kho āvuso catunnaü satipaņņhānānaü bhāvitattā bahulãkatattā mahābhi¤¤ataü patto. Imesa¤ca kho panāhaü āvuso catunnaü satipaņņhānānaü bhāvitattā bahulãkatattā sahassaü lokaü abhijānāmã"ti.

3. 3. 9

Sirivaķķhasuttaü

1207. Ekaü samayaü āyasmā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena sirivaķķho gahapati ābādhiko hoti dukkhito bāëhagilāno. Atha kho sirivaķķho gahapati a¤¤ataraü purisaü āmantesi: "ehi tvaü ambho purisa, yenāsmato ānando tenupasaīkama, upasaīkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda, sirivaķķho bhante ānandassa pāde sirasā vandatã"ti. Eva¤ca vadehi:2 sādhu kira bhante, āyasmā ānando yena ca sirivaķķhassa gahapatino nivesanaü tenupasaīkamatu anukampaü upādāyā"ti.

--------------------------

1. âvuso anuruddha - machasaü.
2. Vadesi - sãmu, sã 2, vadehi - sã1.

[BJT Page 316] [\x 316/]

"Evaü bhante"ti kho so puriso sirivaķķhassa gahapatissa paņissutvā yenāyasmā ānando tenupasaīkami. Upasaīkamitvā āyasmantaü ānandaü abhivādetvā ekamantaü nisãdi. Ekamantaü nisinno kho so puriso āyasmantaü ānandaü etadavoca: "sirivaķķho bhante, gahapati ābādhiko dukkhito bāëhagilāno, so āyasmato ānandassa pāde sirasā vandati, eva¤ca vadeti: "sādhu kira bhante, āyasmā ānando yena sirivaķķhassa gahapatissa nivesanaü, tenupasaīkamatu, anukampaü upādāyā"ti. [PTS Page 177] [\q 177/] adhivāsesi kho āyasmā ānando tuõhãbhāvena.

Atha kho āyasmā ānando pubbaõhasamayaü nivāsetvā pattacãvaramādāya yena sirivaķķhassa gahapatissa nivesanaü tenupasaīkami. Upasaīkamitvā pa¤¤atena āsane nisãdi. Nisajja kho āyasmā ānando sirivaķķhaü gahapatiü etadavoca: kacci te gahapati khamanãyaü, kacci yāpanãyaü, kacci dukkhā vedanā paņikkamanti no abhikkamanti, paņikkamosānaü pa¤¤āyati no abhikkamoti? Na me bhante khamanãyaü, na yāpanãyaü bāëhā me dukkhā vedanā abhikkamanti no paņikkamanti, abhikkamosānaü pa¤¤āyati no paņikkamoti. Tasmātiha te gahapati, evaü sikkhitabbaü:

"Kāye kāyānupassã viharissāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Vedanāsu vedanānupassã viharissāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Citte cittānupassã viharissāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Dhammesu dhammānupassã viharissāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassanti " evaü hi te gahapati sikkhitabbanti.

Ye'me bhante, bhagavatā cattāro satipaņņhānā desitā, saüvijjanti te dhammā1 mayi. Aha¤ca tesu dhammesu sandissāmi. Ahaü bhante, kāye kāyānupassã viharāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Vedanāsu vedanānupassã viharāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Citte cittānupassã viharāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Dhammesu dhammānupassã viharāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Yānicimāni bhante, bhagavatā pa¤corambhāgiyāni saüyojanāni desitāni, nāhaü tesaü ki¤ci attani appahãnaü samanupassāmãti. Lābhā te gahapati, suladdhaü te gahapati, anāgāmiphalaü tayā gahapati, byākatantã.

--------------------------

1. Saüvijjante ratanadhammo mayi - sãmu, sã 1, 2.

[BJT Page 318] [\x 318/]

3. 3. 10

[PTS Page 178] [\q 178/]

Mānadinnasuttaü

1208. Ekaü samayaü āyasmā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena mānadinno gahapati ābādhiko hoti dukkhito bāëhagilāno. Atha kho mānadinno gahapati a¤¤ataraü purisaü āmantesi: "ehi tvaü ambho purisa, yenāsmā ānando tenupasaīkama, upasaīkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda, mānadinno bhante ānandassa pāde sirasā vandatã"ti. Eva¤ca vadehi: sādhu kira bhante, āyasmā ānando yena ca mānadinnassa gahapatino nivesanaü tenupasaīkamatu anukampaü upādāyā"ti.

"Evaü bhante"ti kho so puriso mānadinnassa gahapatissa paņissutvā yenāyasmā ānando tenupasaīkami. Upasaīkamitvā āyasmantaü ānandaü abhivādetvā ekamantaü nisãdi. Ekamantaü nisinno kho so puriso āyasmantaü ānandaü etadavoca: "mānadinno bhante, gahapati ābādhiko dukkhito bāëhagilāno, so āyasmato ānandassa pāde sirasā vandati, eva¤ca vadeti: "sādhu kira bhante, āyasmā ānando yena mānadinnassa gahapatissa nivesanaü, tenupasaīkamatu, anukampaü upādāyā"ti. Adhivāsesi kho āyasmā ānando tuõhãbhāvena.

Atha kho āyasmā ānando pubbaõhasamayaü nivāsetvā pattacãvaramādāya yena mānadinnassa gahapatissa nivesanaü tenupasaīkami. Upasaīkamitvā pa¤¤atena āsane nisãdi. Nisajja kho āyasmā ānando mānadinnaü gahapatiü etadavoca: kacci te gahapati khamanãyaü, kacci yāpanãyaü, kacci dukkhā vedanā paņikkamanti no abhikkamanti, paņikkamosānaü pa¤¤āyati no abhikkamoti? Na me bhante khamanãyaü, na yāpanãyaü bāëhā me dukkhā vedanā abhikkamanti no paņikkamanti, abhikkamosānaü pa¤¤āyati no paņikkamoti. Tasmātiha te gahapati, evaü sikkhitabbaü: "kāye kāyānupassã viharissāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Vedanāsu vedanānupassã viharāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Citte cittānupassã viharāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Dhammesu dhammānupassã viharāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassanti" evaü hi te gahapati sikkhitabbanti.

Ye'me bhante, bhagavatā cattāro satipaņņhānā desitā, saüvijjanti te dhammā mayi. Aha¤ca tesu dhammesu sandissāmi. Ahaü bhante, kāye kāyānupassã viharāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Vedanāsu vedanānupassã viharāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Citte cittānupassã viharāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Dhammesu dhammānupassã viharāmi ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Yāni cimāni bhante, bhagavatā pa¤corambhāgiyāni saüyojanāni desitāni, nāhaü tesaü ki¤ci attani appahãnaü samanupassāmãti. Lābhā te gahapati, suladdhaü te gahapati, anāgāmiphalaü tayā gahapati, byākatantã.

Sãlaņņhitivaggo tatiyo.

Tatraddānaü:

Sãlaü ņhiti parihānaü suddhakaü brāhmaõena ca
Padesaü samattaü loko sirivaķķho mānadinnoti.